नेपालप्रज्ञाप्रतिष्ठानस्य भानुप्रतिष्ठानस्य च संयुक्ते आयोजनसमये प्रतिनिधिसभायाः सभापतिः देवराजघिमिरे महोदयः उक्तवान् यत् आदिकविना भानुभक्तेन नेपालीभाषायाः, साहित्यस्य च संस्कृतेः च एकत्रीकरणे महत्वपूर्णं योगदानं कृतम्।
सभापतिना एवमपि उक्तम् यत् विश्वे प्रसृताः नेपालीभाषिकाः समुदायाः कविम् अद्यापि सम्मानं कुर्वन्ति, तस्य योगदानं च स्मरन्ति। नेपालीभाषायाः अन्तरराष्ट्रीयस्तरे प्रचारः अपेक्षितः इत्यपि तेन निर्दिष्टम्।
अस्मिन्नेव अवसरस्मिन् शिक्षाविज्ञानतन्त्रविभागस्य मन्त्री रघुजिपन्तमहाभागः अपि भाषणं कृतवान्। तेन उक्तम् यत् भानुभक्तः तस्य ऐतिहासिककाव्यरचना रामायण द्वारा नेपालीभाषायाः प्रचारप्रसारणाय विशेषं योगदानं कृतवान्। तस्य कृते नेपालीभाषायाः समकालीनस्थिति प्राप्ता इति।
नेपालप्रज्ञाप्रतिष्ठानस्य कुलपतिः भूपालरायः राष्ट्रपतिः रामचन्द्रपौडेलस्य तनहुँप्रदेशे विभिन्नभाषाविदां कवीनां प्रतिमानिर्माणाय यः आरब्धः प्रकल्पः अस्ति तस्य प्रशंसा कृतवान्।
संस्कृतिविद् तुलसीदिवासः, यः सम्मानितः, साहित्यविचक्षणः डॉ. नवराजलम्सालः, प्रतिष्ठानस्य सचिवः डॉ. धनप्रसादसुवेदी च सर्वे उक्तवन्तः यत् भानुभक्तः नेपालीजनान् भाषया, साहित्येन, संस्कृतेः च माध्यमेन संगठयितुम् अतीव योगदानं कृतवान्।
भानुभक्तः संस्कृतभाषायाम् लिखितस्य रामायणस्य नेपालीभाषानुवादेन विख्यातः। तस्य जन्म असारमासे वि.सं. १८७१ तमे वर्षे तनहुँप्रदेशे जातम्, निधनं च आश्विनमासे वि.सं. १९२५ तमे वर्षे जातम्।