त्रिभुवन-विश्वविद्यालयस्य संस्कृतकेन्द्रीयविभागः शुक्रवासरे “पुरस्कार–कृतज्ञताज्ञापनसमारोहः” इत्याख्यं भव्यं कार्यक्रमं समायोजितवान् । अस्य समारोहस्य प्रधानं लक्ष्यं ललितपुरमहानगराय औपचारिककृतज्ञतानिवेदनं तथा योगविज्ञानेऽधिस्नातकपाठ्यक्रमे विशिष्टसफलतां प्राप्तानां छात्राणां सत्कारश्चेति विभागस्योपप्राध्यापकः रोहिणीराज– तिमिल्सिनावर्यः सूचितवान् ।
समारोहस्यारम्भः वैदिकपरम्परानुसारं दीपप्रज्वलन–मन्त्रपाठैः सह जातः, अतिथिभ्यः रुद्राक्षमालां वस्त्रपट्टञ्च समर्प्य सत्कारः कृतः । ततो राष्ट्रगानं, शोधच्छात्राभ्यां वैदिकमन्त्रपाठः, डा. क्षितिजबराकोटीवर्यैः स्वागतभाषणम्, अनिलथापावर्येण प्रस्तुतं भजनञ्च कार्यक्रमस्य गौरवं वर्धितवन्तः ।
छात्रैः प्रदर्शिताः विविधाः प्रस्तुतयः सर्वेषां ध्यानाकर्षणस्य केन्द्रे आसन् । टङ्कप्रसाद पन्थी, मीना राउत, कविता पाठक, विकला घिमिरे, सुमन आचार्य, सिर्जना श्रेष्ठ, आरति ढकाल, ज्ञानु घिमिरे इत्यादिभिः योगासन–सम्बद्धं र्योगनृत्यञ्च प्रस्तुतम् । स्नातकोत्तरच्छात्राणां डा. सरु महर्जन, ज्ञानु घिमिरे, एलिसा शाही इत्येताभिः तिसृभिर्नेवारीनृत्यं प्रस्तुतम् । एवमेव तृतीयसामिसत्रस्य जीना श्रेष्ठसहितैः छात्रैरपि यौगिकप्रदर्शनं कृतम् ।
पुरस्कारवितरणविधौ ललितपुरमहानगरपालिकातः योगविज्ञान–पाठ्यक्रमस्य २०७९र८० वर्षस्य प्रथमद्वितीययोः सामिसत्रयोरुत्कृष्ट–विद्यार्थिभ्यो जनशः पञ्चाशत्सहस्र–रूप्यकाणि दत्तानि । तत्र प्रथमसत्रे अञ्जु–श्रेष्ठानाम्नी सर्वोत्कृष्टा, द्वितीयसत्रे सनतकुमार–न्यौपानेनामकः छात्र उत्कृष्टो घोषितः । उभावपि प्रमुखातिथिना मेयर–चिरीबाबु–महर्जनेन, सभाध्यक्षेन, विश्वविद्यालयस्य उपकुलपतिना च संयुक्ततया सम्मानितौ जातौ ।
अस्मिन् कार्यक्रमे पुनश्च विशेषौ द्वौ सम्मानौ अर्पितौ । प्रथमः सम्मानो नगरप्रमुखं महर्जनं ललितपुर–महानगरपालिकापरिवारञ्च उद्दिश्य विभागीयकृतज्ञतासूचकं कदरपत्रं समर्पितम् । यस्य सम्मानपत्रस्य वाचनं संस्कृतस्यैव उपप्राध्यापकेन रोहिणीराज–तिमिल्सिनावर्येण कृतमासीत् । द्वितीयः, नवनियुक्त उपकुलपति प्रा. डा. दीपक–अर्यालऽपि विभागेन विशेष–सम्मानपत्रेण सम्मानितः, यस्य वाचनं उद्घोषकेण कृतमासीत् ।
उपकुलपतिः अर्यालः स्वमन्तव्ये ब्रुवन्नासीत्– “संस्कृतं पौरस्त्यं ज्ञानविज्ञानञ्च समयानुरूपेण सुदृढीकर्तुं विभागाय पूर्वाधारविकासे, अनुसन्धानाधारितकार्यक्रमेषु, शैक्षिकगुणवृद्धौ च संस्थागतं साहाय्यं दास्यामि ।” प्रमुखातिथिर्महर्जनोऽपि उक्तवान् यत्– “विश्वविद्यालय–महानगरपालिका–समुदायानां त्रिपक्षीयसहकार्यं विरचय्य योगविज्ञानविषये दक्षजनशरुत्पादनं निरन्तरं भवत्विति अस्माकं वाञ्छास्ति । ‘योगमयं ललितपुरम्’ निर्मातुं संस्कृतविभागाय अस्माभिः प्रदत्त्या छात्रवृत्या उत्पादिता दक्षाः छात्रा अतिमहत्त्वपूर्णं योगदानं ददानाः सन्तीति हर्षस्य विषयः ।”
विद्यार्थि–प्रतिनिधिज्र्ञानभक्त–डङ्गोलवर्योऽपि विभागस्य अध्यापन–पद्धतिः, अभ्यासमूलककार्यक्रमाणामुपयोगिता, छात्राणामपेक्षा इत्यादिविषयेषु चर्चां कृतवान् । समारोहो विभागाध्यक्षस्य प्रा. डा. नारायणप्रसाद–गौतमस्य अध्यक्षतायां सम्पन्नः, सञ्चालनञ्च सभायाः विभागस्यैव उपप्राध्यापकेन गोविन्द–घिमिरेवर्येण कृतम् । “पूर्णमदः पूर्णमिदम्‘” इति वैदिकमन्त्रोच्चारणेन सभाया औपचारिकं समापनं जातम् । अन्ते सर्वेषां सहभागिनां कृते चायापानस्य, योगपरम्परानुसारेण अमृतभोजनस्य च व्यवस्था कृतासीत्, यया कार्यक्रम आध्यात्मिकतया सह आत्मीयतायाः विशेषरसश्च आस्वादितः ।






